Shwetark ganesha sadhana for obstacles
-
Delivery across RussiaWe will deliver your order by courier throughout India & Abroad by reputed shipping company.
-
Payment onlinePay for your order by credit card, Debit card, UPI, PayTM, GPay.
-
Store in Mumbai- BharatCall: divyayogashop@gmail.com
संकटनाशक श्वेतार्क गणेश साधना
जब आप घोर संकटो से घिरे हो, कार्य पूर्ण नही हो रहे हो, विघ्न बाधा से परेशान हो, तो ये पाठ कर सकते है । किसी भी बुधवार या कृष्ण/ शुक्ल पक्ष की चतुर्थी तिथी के दिन से शुरुवात करे । सिद्ध श्वेतार्क गणेश को सामने रखकर, उस पर दुर्वा चढाये और संकटनाशक गणेश स्त्रोत का २१ बार पाठ करे। ऐसा नियमित रूप से करे तो घोर से घोर संकट समाप्त होने लगता है।
संकटनाशक श्वेतार्क गणेश साधना स्त्रोत :-
प्रणम्य शिरसा देवं गौरी पुत्र विनायकम् ।
भक्तावासं स्मरेनित्यमायुः कामार्थ सिद्धये ।
प्रथमं वक्रतुण्डं च एकदन्त द्वितीयकम ।
तृतीयं कृष्णपिग्ङक्षं गजवक्त्रम् चतुर्थकम् ।
लम्बोदरं पञ्चमं च षष्ठं विकट मेव च ।
सप्तमं विघ्नराजं च धुम्रवर्ण तथाष्टकम् ।
नवमं भारचन्द्रं च दशमं तु विनायकभ ।
एकादशं गणपति द्वादशं तु गजाननम् ।
द्वादशेः तानि नामानि त्रिसन्ध्यं पठेन्नतरः ।
न च विघ्न भयं तस्य सर्वसिद्ध करं प्रभो ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्न मोक्षार्थी लभते गतिम् ।
जपेत् गणपति स्तोत्रं षडभिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धं च लभते नात्र संशयः ।
अष्टेभ्यो ब्रम्हणेभ्यश्च लिखित्वा यः समर्पयेत ।
तस्य विद्या भवेत सर्वा गणेशस्य प्रसादतः ।
संकटनाशक श्वेतार्क गणेश साधना सामग्रीः-
सिद्ध श्वेतार्क गणेश, आसन, रक्षासूत्र तथा साधना विधि
See puja/sadhana rules and regulation
See- about Diksha
See- Mantra jaap rules
Diksha muhurth | Wednesday, Chandra Grahan, Surya Grahan, Guru Pushya, Ravi Pushya |
Who can perform/get sadhana/Puja/Diksha | Male above 18 years, Female above 18 years |
Wear clothing | Red, Orrange, Yellow, White |
Puja-Sadhna Direction | North |
Tithi Muhurth | Krishna Paksha Chaturthi, Shukl Paksha Chaturthi |
Descriptions | Shwetark ganesha sadhana article:- siddha shwetark ganesha, asan, rakshasutra, holy threads and sadhana methods. |
Mantra Chanting | Daily 21 path |
Puja/Sadhana Muhurth | Wednesday, Guru Pushya Nakshatra, Ravi Pushya Nakshatra, Chandra Grahan, Surya Grahan |